Marathi Ayush Darpan

सलाम मराठी परंपरेला आणि महाराष्ट्राच्या मराठी मातीला

सलाम मराठी परंपरेला आणि महाराष्ट्राच्या मराठी मातीला
सलाम मराठी परंपरेला आणि महाराष्ट्राच्या मराठी मातीला

Wednesday, March 2, 2011

गन्धक

॥गन्धक॥ {र.त.}




रजनीसम पीतवर्ण



गन्धः शुद्धो



गर-विष हरः



क्षुद्रकुष्ठेभसिंहः



कासं-श्वासं हरति नितरं



दद्रु-दावानलः च ।



आधि-व्याधि प्रशमन पटुः



कामम्‌



आमं निहन्यात्‌



दिव्या दृष्टिं वितरतितरां



जाठराग्निं प्रसूते



सुगन्धिकः सुनिर्मलः सरो



रसायन-उत्तमः



कटु-उष्णवीर्य-पाचनो



रसेन्द्रवीर्यवर्द्धनः



विकारान्‌-नाशयति-आशु दुष्ट-सूत-अशनोत्थितान्‌ ।



दुष्टाहि भक्षणोत्थं...श्च (अशुद्धा सीसकसेवनात्‌) शिरोदाहादिकानपि ।



अत्यतीसार नाशनः ।







॥१॥ विशोधितः सुदन्धिको निहन्ति बाह्यलेपतः ।



=>



१.प्रकामम्‌ आमवातकं



२.चिरोत्थितान्‌ च गृध्रसीम्‌ ।







॥२॥ सुगन्धिकः सुनिर्मलो @ वराकषायसंयुतः



=>



३. हरेत्‌ इह उर्ध्वगान्‌ गदान्‌ ।



तथा



=>



४. अग्निमान्द्यनाशनः ।







॥३॥ @ सिंहपर्णी (वासा) कषायेण



=>



५.क्षयं हन्ति नवोत्थितम्‌ ।







॥४॥ @ क्वाथेन कण्टकार्याश्च



=>



६.कासं



७.श्वासं व्यपोहति ।







॥५॥ @ रम्भापक्वफलेन (पक्व कदलीफलेन)



इह



=>



७. चर्मदोष विनाशयेत्‌ ।







॥६॥ @ वन्हिचूर्णेन सहितो



=>



८.निहन्ति बलहीनताम्‌ ॥







॥७॥ विशोधितं गन्धकं तु



@ तिलचूर्णेन शीलितम्‌ ।



=>



९.गुदामयोत्थं



१०.पायुस्थं विदरं नाशयति अत्यलम्‌ ।







॥८॥ Rx



{ (यष्टी + खण्डः + स्वर्णपत्री + मिश्रया च) समं + समम्‌(शुद्धगन्धकम्‌)। }



चूर्णनानेन वा युक्तः



=>



१०.पायुस्थ विदरान्तकः ॥







॥९॥ Rx



{ सकौशिकः + सुगन्धिकः + फलत्रिकेण संयुतः । }



१ मासमात्रा = 1g. (350mg tds)



द्विमास (2mnths) मात्र सेवितः



=>



११. कफोत्थ रोगनाशनः ॥







॥१०॥Rx



१.ज्योतिष्काबीजतैलं (मालकांगोणीतैल)



+



२.खलु विधिविहितं श्लक्ष्णचूर्णं वचायाः



+



३.गव्यञ्चाज्यं नवीनं दधिभवम्‌ अमलं



---------------------------------------------॥



= तुल्यम्‌-एतद्‌-त्रयं स्यात्‌ ।



+



पामारिनष्टगन्धः 'त्रितय परिमितः'



========================॥



सेवितो मासमात्रं ।



=>



१२.यक्ष्माणः च



१३.आन्त्रशोषं



हरति हि चपलं



१४.गण्डमालाञ्च भीष्माम्‌ ।



========================॥



॥४८॥



=>



१५.दिव्या दृष्टिः सन्ततं



१६.वार्य वृद्धीः



१७.चित्ते तुष्टिः



१८.निर्भरं देहपुष्टिः।



१९.शौर्य उत्कर्षो जायते



२०.वज्रमुष्टीः



२१.नष्टातड्को



मासमात्रप्रयोगात्‌ ।











॥११॥Rx



कोल एक प्रमितं गन्धम्‌ उर्ध्वपातनशोधितम्‌



+



नवकोलप्रमितया स्वच्छया सितया सह ।



श्लक्ष्णं पिष्ट्वा



निर्मलायां काचकुप्यां भिषग्वरः ।



न्यस्य काचपिधानेन मुखं तु अस्याः प्ररोधयेत्‌ ।



# गुञ्ज-एक-प्रमिता मात्रा



@ शीतलेन जलेन वै ।



काले संसेविता तूर्णं



=>



२२.शुक्रदोषं विनाशयेत्‌ ।



२३.जलवत्‌-प्रद्रवं शुक्रं



२४.नष्टगन्धं तथैव च ।



२५.विशुद्धं फलवत्‌ सान्द्रं मधुगन्धि करोति हि ।



========================॥







॥१२॥Rx



{ मृद्दरश्रृंड्गं + सौभाग्यं + कर्पूरं + गन्धकः}



तथा



= सर्वम्‌-एतद्‌ समं ग्राह्यं



चूर्णम्‌-एषां प्रकल्पयेत्‌ ।



+ नारिकेलस्य तैलेन



L परिलिप्ता ह्यनातरम्‌ ।



=>



२६.पामा नश्यति



सप्ताहात्‌(7d) चिरजापि सुदारुणा ।







॥१३॥Rx



{सौभाग्यं + शालनिर्यासः + स्फुटिका + सुगन्धिकः}



= सर्वं समं समादाय चूर्णयेद्‌ भिषजाग्रणीः ॥



+ निम्बूकस्वरसेन अथ



L सततं परिलेपनात्‌ ।



=>



२७.विद्रावयति दद्रूणि द्रुतं नास्ति-इह संशयः ॥







॥१४॥Rx



शाल्मली



+



लघुमूलस्य चूर्णेन विमलं बलिम्‌ ।



भक्षयेत्‌ मास‌म्‌-एकन्तु (1mnth)



=>



२८.शौर्यं



२९.वीर्यं विवर्धयेत्‌ ।







॥१५॥Rx



विशोधितं गन्धकं तु



+



मधुना परिशीलितम्‌ ।



@ धात्री रस- अनुपानेन



=>



३०.गलत्कुष्ठं निहन्ति अलम्‌ ॥







===========================॥



एकूण १५ आमयिक प्रयोग !



एकूण ३० रोगाधिकार !










वैद्य प्रशांत प्रभाकर वाघमारे





श्री पुनर्वसु आयुर्वेदिक चिकित्सालय आणि पंचकर्म केंद्रयश श्री प्लाझा ; दुकान क्रमांक : ०६ ; सेक्टर - ८;

सानपाडा ; नवी मुंबई -४००७०५.vdppwaghmare@gmail.com

vdppw.punarvasuacpc@yahoo.in९८६७ ८८८ २६५

--

Vd. P.P.W.Shree Punarvasu AcPc & RcYashShree Plaza.

Shop No. - 6 ; Sector - 8.

Near 7th Day Heigh-School.

Sanpada;Navi Mubai- 400705.vdppwaghmare@gmail.com

vdppw.punarvasuacpc@yahoo.in9867 888 265



JOIN US ON facebook :

श्री पुनर्वसु आयुर्वेदीक चिकित्सालय ; सानपाडा ; न. मुं.-७०५

http://www.facebook.com/#!/group.php?gid=103990389652995&v=info



VISIT OUR WEBSITE :

www.waghmare.co.in






No comments:

Post a Comment

Visit Our Page